Original

अस्यां च समितौ राज्ञामेकमप्यजितं युधि ।न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ ८ ॥

Segmented

अस्याम् च समितौ राज्ञाम् एकम् अपि अजितम् युधि न पश्यामि महीपालम् सात्वती-पुत्र-तेजसा

Analysis

Word Lemma Parse
अस्याम् इदम् pos=n,g=f,c=7,n=s
pos=i
समितौ समिति pos=n,g=f,c=7,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
एकम् एक pos=n,g=m,c=2,n=s
अपि अपि pos=i
अजितम् अजित pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
महीपालम् महीपाल pos=n,g=m,c=2,n=s
सात्वती सात्वती pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s