Original

क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः ।यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥ ७ ॥

Segmented

क्षत्रियः क्षत्रियम् जित्वा रणे रण-कृताम् वरः यो मुञ्चति वशे कृत्वा गुरुः भवति तस्य सः

Analysis

Word Lemma Parse
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
रणे रण pos=n,g=m,c=7,n=s
रण रण pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
गुरुः गुरु pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
सः तद् pos=n,g=m,c=1,n=s