Original

भीष्म उवाच ।नास्मा अनुनयो देयो नायमर्हति सान्त्वनम् ।लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते ॥ ६ ॥

Segmented

भीष्म उवाच न अस्मै अनुनयो देयो न अयम् अर्हति सान्त्वनम् लोक-वृद्धतमे कृष्णे यो ऽर्हणाम् न अनुमन्यते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
अनुनयो अनुनय pos=n,g=m,c=1,n=s
देयो दा pos=va,g=m,c=1,n=s,f=krtya
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
सान्त्वनम् सान्त्वन pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
वृद्धतमे वृद्धतम pos=a,g=m,c=7,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्हणाम् अर्हणा pos=n,g=f,c=2,n=s
pos=i
अनुमन्यते अनुमन् pos=v,p=3,n=s,l=lat