Original

वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् ।न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः ॥ ५ ॥

Segmented

वेद तत्त्वेन कृष्णम् हि भीष्मः चेदि-पते भृशम् न हि एनम् त्वम् तथा वेत्थ यथा एनम् वेद कौरवः

Analysis

Word Lemma Parse
वेद विद् pos=v,p=3,n=s,l=lit
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
हि हि pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
भृशम् भृशम् pos=i
pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
यथा यथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
कौरवः कौरव pos=n,g=m,c=1,n=s