Original

पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून् ।मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ॥ ४ ॥

Segmented

पश्य च इमान् महीपालान् त्वत्तः वृद्धतमान् बहून् मृष्यन्ते च अर्हणाम् कृष्णे तद्वत् त्वम् क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
महीपालान् महीपाल pos=n,g=m,c=2,n=p
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
वृद्धतमान् वृद्धतम pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
मृष्यन्ते मृष् pos=v,p=3,n=p,l=lat
pos=i
अर्हणाम् अर्हणा pos=n,g=f,c=2,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
तद्वत् तद्वत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat