Original

न हि धर्मं परं जातु नावबुध्येत पार्थिव ।भीष्मः शांतनवस्त्वेनं मावमंस्था अतोऽन्यथा ॥ ३ ॥

Segmented

न हि धर्मम् परम् जातु न अवबुध्येत पार्थिव भीष्मः शांतनवः तु एनम् मा अवमंस्थाः अतो ऽन्यथा

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
जातु जातु pos=i
pos=i
अवबुध्येत अवबुध् pos=v,p=3,n=s,l=vidhilin
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i