Original

सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु ।को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ॥ २८ ॥

Segmented

स वृद्ध-बालेषु अथ वा पार्थिवेषु महात्मसु को न अर्हम् मन्यते कृष्णम् को वा अपि एनम् न पूजयेत्

Analysis

Word Lemma Parse
pos=i
वृद्ध वृद्ध pos=a,comp=y
बालेषु बाल pos=a,g=m,c=7,n=p
अथ अथ pos=i
वा वा pos=i
पार्थिवेषु पार्थिव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
को pos=n,g=m,c=1,n=s
pos=i
अर्हम् अर्ह pos=a,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin