Original

यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः ।स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् ॥ २७ ॥

Segmented

यो हि धर्मम् विचिनुयाद् उत्कृष्टम् मतिमान् नरः स वै पश्येद् यथाधर्मम् न तथा चेदि-राज् अयम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
विचिनुयाद् विचि pos=v,p=3,n=s,l=vidhilin
उत्कृष्टम् उत्कृष्ट pos=a,g=m,c=2,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
यथाधर्मम् यथाधर्मम् pos=i
pos=i
तथा तथा pos=i
चेदि चेदि pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s