Original

अयं तु पुरुषो बालः शिशुपालो न बुध्यते ।सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥ २६ ॥

Segmented

अयम् तु पुरुषो बालः शिशुपालो न बुध्यते सर्वत्र सर्वदा कृष्णम् तस्माद् एवम् प्रभाषते

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
बालः बाल pos=n,g=m,c=1,n=s
शिशुपालो शिशुपाल pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
सर्वत्र सर्वत्र pos=i
सर्वदा सर्वदा pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
एवम् एवम् pos=i
प्रभाषते प्रभाष् pos=v,p=3,n=s,l=lat