Original

आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये ।दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥ २५ ॥

Segmented

आदित्यः चन्द्रमाः च एव नक्षत्राणि ग्रहाः च ये दिशः च उपदिः च एव सर्वम् कृष्णे प्रतिष्ठितम्

Analysis

Word Lemma Parse
आदित्यः आदित्य pos=n,g=m,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
उपदिः उपदिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part