Original

बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या ।चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥ २४ ॥

Segmented

बुद्धिः मनो महान् वायुः तेजः ऽम्भः खम् मही च या चतुर्विधम् च यद् भूतम् सर्वम् कृष्णे प्रतिष्ठितम्

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
ऽम्भः अम्भस् pos=n,g=n,c=1,n=s
खम् pos=n,g=n,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part