Original

एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः ।परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः ॥ २३ ॥

Segmented

एष प्रकृतिः अव्यक्ता कर्ता च एव सनातनः परः च सर्व-भूतेभ्यः तस्मात् वृद्धतमो ऽच्युतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
अव्यक्ता अव्यक्त pos=a,g=f,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
तस्मात् तस्मात् pos=i
वृद्धतमो वृद्धतम pos=a,g=m,c=1,n=s
ऽच्युतः अच्युत pos=n,g=m,c=1,n=s