Original

ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः ।सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः ॥ २१ ॥

Segmented

ऋत्विग् गुरुः विवाह्यः च स्नातको नृपतिः प्रियः सर्वम् एतत् हृषीकेशे तस्माद् अभ्यर्चितो ऽच्युतः

Analysis

Word Lemma Parse
ऋत्विग् ऋत्विज् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
विवाह्यः विवाह्य pos=n,g=m,c=1,n=s
pos=i
स्नातको स्नातक pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हृषीकेशे हृषीकेश pos=n,g=m,c=7,n=s
तस्माद् तस्मात् pos=i
अभ्यर्चितो अभ्यर्च् pos=va,g=m,c=1,n=s,f=part
ऽच्युतः अच्युत pos=n,g=m,c=1,n=s