Original

तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम् ।अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ ॥ २० ॥

Segmented

तम् इमम् सर्व-सम्पन्नम् आचार्यम् पितरम् गुरुम् अर्च्यम् अर्चितम् अर्चा-अर्हम् सर्वे संमन्तुम् अर्हथ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
अर्च्यम् अर्च् pos=va,g=m,c=2,n=s,f=krtya
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
अर्चा अर्चा pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
संमन्तुम् सम्मन् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat