Original

नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् ।अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ॥ २ ॥

Segmented

न इदम् युक्तम् महीपाल यादृशम् वै त्वम् उक्तवान् अधर्मः च परो राजन् पारुष्यम् च निरर्थकम्

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
महीपाल महीपाल pos=n,g=m,c=8,n=s
यादृशम् यादृश pos=a,g=n,c=2,n=s
वै वै pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
परो पर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पारुष्यम् पारुष्य pos=n,g=n,c=1,n=s
pos=i
निरर्थकम् निरर्थक pos=a,g=n,c=1,n=s