Original

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा ।संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥ १९ ॥

Segmented

दानम् दाक्ष्यम् श्रुतम् शौर्यम् ह्रीः कीर्तिः बुद्धिः उत्तमा संनतिः श्रीः धृतिः तुष्टिः पुष्टिः च नियता अच्युते

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
संनतिः संनति pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
पुष्टिः पुष्टि pos=n,g=f,c=1,n=s
pos=i
नियता नियम् pos=va,g=f,c=1,n=s,f=part
अच्युते अच्युत pos=n,g=m,c=7,n=s