Original

वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा ।नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते ॥ १८ ॥

Segmented

वेद-वेदाङ्ग-विज्ञानम् बलम् च अपि अमितम् तथा नृणाम् हि लोके कस्य अस्ति विशिष्टम् केशवाद् ऋते

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अमितम् अमित pos=a,g=n,c=1,n=s
तथा तथा pos=i
नृणाम् नृ pos=n,g=,c=6,n=p
हि हि pos=i
लोके लोक pos=n,g=m,c=7,n=s
कस्य pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
केशवाद् केशव pos=n,g=m,c=5,n=s
ऋते ऋते pos=i