Original

ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ।पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ ॥ १७ ॥

Segmented

ज्ञान-वृद्धः द्विजातीनाम् क्षत्रियाणाम् बल-अधिकः पूज्ये तौ इह गोविन्दे हेतू द्वौ अपि संस्थितौ

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s
पूज्ये पूजय् pos=va,g=m,c=7,n=s,f=krtya
तौ तद् pos=n,g=m,c=1,n=d
इह इह pos=i
गोविन्दे गोविन्द pos=n,g=m,c=7,n=s
हेतू हेतु pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
अपि अपि pos=i
संस्थितौ संस्था pos=va,g=m,c=1,n=d,f=part