Original

न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः ।गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ॥ १६ ॥

Segmented

न हि कश्चिद् इह अस्माभिः सुबालो अपि अ परीक्षितः गुणैः वृद्धान् अतिक्रम्य हरिः अर्च्यतमो मतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इह इह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
सुबालो सुबाल pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
परीक्षितः परीक्ष् pos=va,g=m,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
हरिः हरि pos=n,g=m,c=1,n=s
अर्च्यतमो अर्च्यतम pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part