Original

अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् ।यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे ॥ १५ ॥

Segmented

अर्चामहे ऽर्चितम् सद्भिः भुवि भौम-सुख-आवहम् यशः शौर्यम् जयम् च अस्य विज्ञाय अर्चाम् प्रयुज्महे

Analysis

Word Lemma Parse
अर्चामहे अर्च् pos=v,p=1,n=p,l=lat
ऽर्चितम् अर्च् pos=va,g=m,c=2,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
भुवि भू pos=n,g=f,c=7,n=s
भौम भौम pos=a,comp=y
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
शौर्यम् शौर्य pos=n,g=n,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
अर्चाम् अर्चा pos=n,g=f,c=2,n=s
प्रयुज्महे प्रयुज् pos=v,p=1,n=p,l=lat