Original

कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः ।बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ॥ १३ ॥

Segmented

कर्माणि अपि च यानि अस्य जन्म-प्रभृति धीमतः बहुशः कथ्यमानानि नरैः भूयः श्रुतानि मे

Analysis

Word Lemma Parse
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
अपि अपि pos=i
pos=i
यानि यद् pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
बहुशः बहुशस् pos=i
कथ्यमानानि कथय् pos=va,g=n,c=1,n=p,f=part
नरैः नर pos=n,g=m,c=3,n=p
भूयः भूयस् pos=i
श्रुतानि श्रु pos=va,g=n,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s