Original

ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः ।तेषां कथयतां शौरेरहं गुणवतो गुणान् ।समागतानामश्रौषं बहून्बहुमतान्सताम् ॥ १२ ॥

Segmented

ज्ञान-वृद्धाः मया राजन् बहवः पर्युपासिताः तेषाम् कथयताम् शौरेः अहम् गुणवतो गुणान् समागतानाम् अश्रौषम् बहून् बहु-मतान् सताम्

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बहवः बहु pos=a,g=m,c=1,n=p
पर्युपासिताः पर्युपास् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
शौरेः शौरि pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
गुणवतो गुणवत् pos=a,g=m,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
समागतानाम् समागम् pos=va,g=m,c=6,n=p,f=part
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
बहून् बहु pos=a,g=m,c=2,n=p
बहु बहु pos=a,comp=y
मतान् मन् pos=va,g=m,c=2,n=p,f=part
सताम् सत् pos=a,g=m,c=6,n=p