Original

तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् ।एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी ॥ ११ ॥

Segmented

तस्मात् सत्सु अपि वृद्धेषु कृष्णम् अर्चाम न इतरान् एवम् वक्तुम् न च अर्हः त्वम् मा भूत् ते बुद्धिः ईदृशी

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सत्सु सत् pos=a,g=m,c=7,n=p
अपि अपि pos=i
वृद्धेषु वृद्ध pos=a,g=m,c=7,n=p
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अर्चाम अर्च् pos=v,p=1,n=p,l=lot
pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
वक्तुम् वच् pos=vi
pos=i
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s