Original

कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः ।जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ १० ॥

Segmented

कृष्णेन हि जिता युद्धे बहवः क्षत्रिय-ऋषभाः जगत् सर्वम् च वार्ष्णेये निखिलेन प्रतिष्ठितम्

Analysis

Word Lemma Parse
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
हि हि pos=i
जिता जि pos=va,g=m,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
बहवः बहु pos=a,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
वार्ष्णेये वार्ष्णेय pos=n,g=m,c=7,n=s
निखिलेन निखिलेन pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part