Original

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् ।उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो युधिष्ठिरो राजा शिशुपालम् उपाद्रवत् उवाच च एनम् मधुरम् सान्त्व-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शिशुपालम् शिशुपाल pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s