Original

ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन ।द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया ॥ ९ ॥

Segmented

ऋत्विजम् मन्यसे कृष्णम् अथ वा कुरु-नन्दन द्वैपायने स्थिते विप्रे कथम् कृष्णो अर्चितः त्वया

Analysis

Word Lemma Parse
ऋत्विजम् ऋत्विज् pos=n,g=m,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अथ अथ pos=i
वा वा pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
द्वैपायने द्वैपायन pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
विप्रे विप्र pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s