Original

आचार्यं मन्यसे कृष्णमथ वा कुरुपुंगव ।द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ॥ ८ ॥

Segmented

आचार्यम् मन्यसे कृष्णम् अथ वा कुरु-पुंगवैः द्रोणे तिष्ठति वार्ष्णेयम् कस्माद् अर्चितवान् असि

Analysis

Word Lemma Parse
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अथ अथ pos=i
वा वा pos=i
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
कस्माद् कस्मात् pos=i
अर्चितवान् अर्च् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat