Original

अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् ।द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ॥ ७ ॥

Segmented

अथ वा वासुदेवो ऽपि प्रिय-कामः ऽनुवृत्तवान् द्रुपदे तिष्ठति कथम् माधवो ऽर्हति पूजनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रिय प्रिय pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽनुवृत्तवान् अनुवृत् pos=va,g=m,c=2,n=p,f=part
द्रुपदे द्रुपद pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
कथम् कथम् pos=i
माधवो माधव pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
पूजनम् पूजन pos=n,g=n,c=2,n=s