Original

कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् ।अर्हणामर्हति तथा यथा युष्माभिरर्चितः ॥ ५ ॥

Segmented

कथम् हि अ राजा दाशार्हो मध्ये सर्व-महीक्षिताम् अर्हणाम् अर्हति तथा यथा युष्माभिः अर्चितः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दाशार्हो दाशार्ह pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p
अर्हणाम् अर्हणा pos=n,g=f,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
यथा यथा pos=i
युष्माभिः त्वद् pos=n,g=,c=3,n=p
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part