Original

त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया ।भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ॥ ४ ॥

Segmented

त्वादृशो धर्म-युक्तः हि कुर्वाणः प्रिय-काम्या भवति अभ्यधिकम् भीष्मो लोकेषु अवमतः सताम्

Analysis

Word Lemma Parse
त्वादृशो त्वादृश pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
भवति भू pos=v,p=3,n=s,l=lat
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
अवमतः अवमन् pos=va,g=m,c=1,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p