Original

बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः ।अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः ॥ ३ ॥

Segmented

बाला यूयम् न जानीध्वम् धर्मः सूक्ष्मो हि पाण्डवाः अयम् तत्र अभ्यतिक्रान्तः आपगेयो अल्प-दर्शनः

Analysis

Word Lemma Parse
बाला बाल pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
pos=i
जानीध्वम् ज्ञा pos=v,p=2,n=p,l=lot
धर्मः धर्म pos=n,g=m,c=1,n=s
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
हि हि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अभ्यतिक्रान्तः अभ्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
आपगेयो आपगेय pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s