Original

इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् ।निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ॥ २३ ॥

Segmented

इति उक्त्वा शिशुपालः तान् उत्थाय परम-आसनात् निर्ययौ सदसः तस्मात् सहितो राजभिः तदा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
शिशुपालः शिशुपाल pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उत्थाय उत्था pos=vi
परम परम pos=a,comp=y
आसनात् आसन pos=n,g=n,c=5,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
सदसः सदस् pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सहितो सहित pos=a,g=m,c=1,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
तदा तदा pos=i