Original

दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः ।वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ॥ २२ ॥

Segmented

दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मः च यादृशः वासुदेवो अपि अयम् दृष्टः सर्वम् एतद् यथातथम्

Analysis

Word Lemma Parse
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
यादृशः यादृश pos=a,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यथातथम् यथातथ pos=a,g=n,c=1,n=s