Original

न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते ।त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ॥ २० ॥

Segmented

न तु अयम् पार्थिव-इन्द्राणाम् अवमानः प्रयुज्यते त्वाम् एव कुरवो व्यक्तम् प्रलम्भन्ते जनार्दन

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
अवमानः अवमान pos=n,g=m,c=1,n=s
प्रयुज्यते प्रयुज् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
प्रलम्भन्ते प्रलभ् pos=v,p=3,n=p,l=lat
जनार्दन जनार्दन pos=n,g=m,c=8,n=s