Original

नायं युक्तः समाचारः पाण्डवेषु महात्मसु ।यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ॥ २ ॥

Segmented

न अयम् युक्तः समाचारः पाण्डवेषु महात्मसु यत् कामात् पुण्डरीकाक्षम् पाण्डव अर्च् असि

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
समाचारः समाचार pos=n,g=m,c=1,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
यत् यत् pos=i
कामात् काम pos=n,g=m,c=5,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अर्च् अर्च् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat