Original

अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे ।हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने ॥ १९ ॥

Segmented

अयुक्ताम् आत्मनः पूजाम् त्वम् पुनः बहु मन्यसे हविषः प्राप्य निष्यन्दम् प्राशितुम् श्वा इव निर्जने

Analysis

Word Lemma Parse
अयुक्ताम् अयुक्त pos=a,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
बहु बहु pos=a,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
हविषः हविस् pos=n,g=n,c=6,n=s
प्राप्य प्राप् pos=vi
निष्यन्दम् निस्यन्द pos=n,g=m,c=2,n=s
प्राशितुम् प्राश् pos=vi
श्वा श्वन् pos=n,g=m,c=1,n=s
इव इव pos=i
निर्जने निर्जन pos=n,g=n,c=7,n=s