Original

यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः ।ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति ॥ १७ ॥

Segmented

यदि भीताः च कौन्तेयाः कृपणाः च तपस्विनः ननु त्वया अपि बोद्धव्यम् याम् पूजाम् माधवो ऽर्हति

Analysis

Word Lemma Parse
यदि यदि pos=i
भीताः भी pos=va,g=m,c=1,n=p,f=part
pos=i
कौन्तेयाः कौन्तेय pos=n,g=m,c=1,n=p
कृपणाः कृपण pos=a,g=m,c=1,n=p
pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
ननु ननु pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अपि अपि pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
याम् यद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
माधवो माधव pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat