Original

अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् ।को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् ।योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा ॥ १५ ॥

Segmented

अकस्माद् धर्मपुत्रस्य धर्म-आत्मा इति यशो गतम् को हि धर्म-च्युते पूजाम् एवम् युक्ताम् प्रयोजयेत् यो ऽयम् वृष्णि-कुले जातो राजानम् हतवान् पुरा

Analysis

Word Lemma Parse
अकस्माद् अकस्मात् pos=i
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
यशो यशस् pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
च्युते च्यु pos=va,g=m,c=7,n=s,f=part
पूजाम् पूजा pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
हतवान् हन् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i