Original

किमन्यदवमानाद्धि यदिमं राजसंसदि ।अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ॥ १४ ॥

Segmented

किम् अन्यद् अवमानात् हि यद् इमम् राज-संसदि अ प्राप्त-लक्षणम् कृष्णम् अर्घ्येण अर्च् असि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
अवमानात् अवमान pos=n,g=m,c=5,n=s
हि हि pos=i
यद् यत् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अर्घ्येण अर्घ्य pos=n,g=n,c=3,n=s
अर्च् अर्च् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat