Original

अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ॥ १३ ॥

Segmented

अस्य धर्म-प्रवृत्तस्य पार्थिव-त्वम् चिकीर्षतः करान् अस्मै प्रयच्छामः सो ऽयम् अस्मान् न मन्यते

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
चिकीर्षतः चिकीर्ष् pos=va,g=m,c=6,n=s,f=part
करान् कर pos=n,g=m,c=2,n=p
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रयच्छामः प्रयम् pos=v,p=1,n=p,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat