Original

वयं तु न भयादस्य कौन्तेयस्य महात्मनः ।प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ॥ १२ ॥

Segmented

वयम् तु न भयाद् अस्य कौन्तेयस्य महात्मनः प्रयच्छामः करान् सर्वे न लोभात् न च सान्त्वनात्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
pos=i
भयाद् भय pos=n,g=n,c=5,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रयच्छामः प्रयम् pos=v,p=1,n=p,l=lat
करान् कर pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
pos=i
सान्त्वनात् सान्त्वन pos=n,g=n,c=5,n=s