Original

अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः ।किं राजभिरिहानीतैरवमानाय भारत ॥ ११ ॥

Segmented

अथ वा अपि अर्चनीयः ऽयम् युष्माकम् मधुसूदनः किम् राजभिः इह आनीतैः अवमानाय भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
अर्चनीयः अर्च् pos=va,g=m,c=1,n=s,f=krtya
ऽयम् इदम् pos=n,g=m,c=1,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
इह इह pos=i
आनीतैः आनी pos=va,g=m,c=3,n=p,f=part
अवमानाय अवमान pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s