Original

नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः ।अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ॥ १० ॥

Segmented

न एव ऋत्विङ् न च आचार्यः न राजा मधुसूदनः अर्चितः च कुरु-श्रेष्ठ किम् अन्यत् प्रिय-काम्या

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ऋत्विङ् ऋत्विज् pos=n,g=m,c=1,n=s
pos=i
pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s