Original

शिशुपाल उवाच ।नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु ।महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ॥ १ ॥

Segmented

शिशुपाल उवाच न अयम् अर्हति वार्ष्णेयः स्था इह महात्मसु महीपतिषु कौरव्य राज-वत् पार्थिव-अर्हणम्

Analysis

Word Lemma Parse
शिशुपाल शिशुपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
स्था स्था pos=va,g=m,c=7,n=p,f=part
इह इह pos=i
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
महीपतिषु महीपति pos=n,g=m,c=7,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
वत् वत् pos=i
पार्थिव पार्थिव pos=n,comp=y
अर्हणम् अर्हण pos=n,g=n,c=2,n=s