Original

न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः ।अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ॥ ९ ॥

Segmented

न तस्याम् संनिधौ शूद्रः कश्चिद् आसीत् न च अव्रतः अन्तर्वेद्याम् तदा राजन् युधिष्ठिर-निवेशने

Analysis

Word Lemma Parse
pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
pos=i
अव्रतः अव्रत pos=a,g=m,c=1,n=s
अन्तर्वेद्याम् अन्तर्वेदी pos=n,g=f,c=7,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s