Original

सा वेदिर्वेदसंपन्नैर्देवद्विजमहर्षिभिः ।आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला ॥ ८ ॥

Segmented

सा वेदिः वेद-सम्पन्नैः देव-द्विज-महा-ऋषिभिः आबभासे समाकीर्णा नक्षत्रैः द्यौः इव अमला

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वेदिः वेदि pos=n,g=f,c=1,n=s
वेद वेद pos=n,comp=y
सम्पन्नैः सम्पद् pos=va,g=m,c=3,n=p,f=part
देव देव pos=n,comp=y
द्विज द्विज pos=n,comp=y
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
आबभासे आभास् pos=v,p=3,n=s,l=lit
समाकीर्णा समाकृ pos=va,g=f,c=1,n=s,f=part
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
अमला अमल pos=a,g=f,c=1,n=s