Original

केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः ।रेमिरे कथयन्तश्च सर्ववेदविदां वराः ॥ ७ ॥

Segmented

केचिद् धर्म-अर्थ-संयुक्ताः कथाः तत्र महा-व्रताः रेमिरे कथयन्तः च सर्व-वेद-विदाम् वराः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=f,c=2,n=p,f=part
कथाः कथा pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
महा महत् pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
कथयन्तः कथय् pos=va,g=m,c=1,n=p,f=part
pos=i
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वराः वर pos=a,g=m,c=1,n=p