Original

तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् ।विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ॥ ६ ॥

Segmented

तत्र मेधाविनः केचिद् अर्थम् अन्यैः प्रपूरितम् विचिक्षिपुः यथा श्येना नभः-गतम् इव आमिषम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मेधाविनः मेधाविन् pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
प्रपूरितम् प्रपूरय् pos=va,g=m,c=2,n=s,f=part
विचिक्षिपुः विक्षिप् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
श्येना श्येन pos=n,g=m,c=1,n=p
नभः नभस् pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
आमिषम् आमिष pos=n,g=n,c=2,n=s