Original

कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते ।अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः ॥ ५ ॥

Segmented

कृशान् अर्थान् तथा केचिद् अकृशान् तत्र कुर्वते अकृशान् च कृशान् चक्रुः हेतुभिः शास्त्र-निश्चितैः

Analysis

Word Lemma Parse
कृशान् कृश pos=a,g=m,c=2,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
तथा तथा pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अकृशान् अकृश pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
अकृशान् अकृश pos=a,g=m,c=2,n=p
pos=i
कृशान् कृश pos=a,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
हेतुभिः हेतु pos=n,g=m,c=3,n=p
शास्त्र शास्त्र pos=n,comp=y
निश्चितैः निश्चि pos=va,g=m,c=3,n=p,f=part