Original

स उपालभ्य भीष्मं च धर्मराजं च संसदि ।अपाक्षिपद्वासुदेवं चेदिराजो महाबलः ॥ ३२ ॥

Segmented

स उपालभ्य भीष्मम् च धर्मराजम् च संसदि अपाक्षिपद् वासुदेवम् चेदि-राजः महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उपालभ्य उपालभ् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
pos=i
संसदि संसद् pos=n,g=f,c=7,n=s
अपाक्षिपद् अपक्षिप् pos=v,p=3,n=s,l=lan
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s